E 156-3(2) Viṣṇurudrīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/3
Title: Viṣṇurudrīpūjāvidhi
Dimensions: 18.2 x 11.2 cm x 59 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1973
Acc No.:
Remarks:


Reel No. E 156-3 Inventory No. 87924

Title Śrīviṣṇurudrīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu

State Complete and undamaged

Size 18. 2 x 11. 2 cm

Scribe Viṣṇukailāśānandarāja upādhyāya

Date of Copying [VS] 1973 jyeṣṭha kṛṣṇa tṛtīyā ?

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2607?

Used for edition no/yes

Manuscript Features

This text is written in corrupt sankrit, that's why each and every mistakes are not marked.

Excerpts

Beginning

śrīviṣṇurudripujāvidhi likhyate || || ādau saṃkalpa | adyatyādi || ||

amukagotra amukanāmāhaṃ śrīnārāyaṇaprītyarthaṃ

(achinna)kṣīradhārayābhiṣekabrāhmaṇamuṣadvārāt

amuka āvartti ahaṃ kārayikṣe || || trir ācamya || ||

gāyatrīnyāsārghapātrapūjārghapūjā || || puna (viseṣanyāsa || añjaiṃ badhvā ||)

oṃ candramā manaso jātaś cakṣoḥ sūryyo ʼajāyata || śrottrādvvāyaś ca prāṇaś ca

mukhād agnir ajāyata || namaskṛtya || (x.51a2-7 )

End

svasti nan tārkṣyo ariṣṭanemi mahadbhūtaṃ vāyasaṃ devatāṃ || 4 ||

(asuragnim indrasasvasatsuvṛtyāseni|mavivāruhema || aho sucarmo

girasaṅgayaś ca svarupatrayaṃ manasā ca tārkṣyaṃ pretayetyā |

tāḥ saraṇaṃ prayadma svasti samvādeś ca mayaṃ nostu) || 4 || ||

sahasrasīrṣā iityādirudriṅ mārayet || || || || || || (x.56a2-7 )

Microfilm Details

Reel No. E 156/3

Date of Filming 22-12-1976

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-06-2003

Bibliography